गुरुवार, 23 फ़रवरी 2023
विचित्रवीर हनुमान स्तोत्र
अस्य श्रीविचित्रवीर हनुमन्मालामन्त्रस्य श्रीरामचन्द्रो भगवानृषिः, अनुष्टुप् छन्दः, श्रीविचित्रवीरहनुमान् देवता, ममाभीष्टसिद्ध्यर्थे मालामन्त्र जपे विनियोगः ।
अथ करन्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
अथ ध्यानम् ।
वामे करे वैरवहं वहन्तं शैलं परे श्रृङ्खलमालयाढ्यम् ।
दधानमाध्मातसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानल प्रभाज्वलत्प्रतापवज्रदेहाय
अञ्जनीगर्भसम्भूताय प्रकटविक्रमवीरदैत्य-दानव यक्षराक्षसग्रहबन्धनाय
भूतग्रह- प्रेतग्रहपिशाच ग्रहशाकिनीग्रहडाकिनीग्रह- काकिनीग्रह
कामिनीग्रह ब्रह्मग्रहब्रह्मराक्षसग्रह- चोरग्रहबन्धनाय
एहि एहि आगच्छागच्छ- आवेशयावेशय
मम हृदयं प्रवेशय प्रवेशय स्फुर स्फुर
प्रस्फुर प्रस्फुर सत्यं कथय कथय
व्याघ्रमुखं बन्धय बन्धय सर्पमुखं बन्धय बन्धय
राजमुखं बन्धय बन्धय सभामुखं बन्धय बन्धय
शत्रुमुखं बन्धय बन्धय सर्वमुखं बन्धय बन्धय
लङ्काप्रासादभञ्जन सर्वजनं मे वशमानय वशमानय
श्रीं ह्रीं क्लीं श्रीं सर्वानाकर्षय आकर्षय शत्रून् मर्दय मर्दय
मारय मारय चूर्णय चूर्णय खे खे खे श्रीरामचन्द्राज्ञया प्रज्ञया
मम कार्यसिद्धि कुरु कुरु मम शत्रून् भस्मी कुरु कुरु स्वाहा ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् श्रीविचित्रवीरहनुमते मम सर्वशत्रून्
भस्मी कुरु कुरु हन हन हुं फट् स्वाहा ॥
बुधवार, 22 फ़रवरी 2023
नित्य पूजा हवन
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥1
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥2
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परम्ब्रह्म तस्मै श्रीगुरवे नमः ॥3
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥4
चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥5
त्सर्वश्रुतिशिरोरत्नविराजित पदाम्बुजः ।
वेदान्ताम्बुजसूर्योयः तस्मै श्रीगुरवे नमः ॥6
चैतन्यः शाश्वतःशान्तो व्योमातीतो निरञ्जनः ।
बिन्दुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥7
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥8
अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥9
शोषणं भवसिन्धोश्च ज्ञापणं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥10
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥11
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥12
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥13
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥14
ॐ अग्नि दूतं पुरो दधे हव्य वाहमुप ब्रुवे
देवां आ सादयादिह
इस मंत्र से अग्नि प्रज्वलित करे
अग्नि का ध्यान करे
ॐ चत्वारि श्रृंगा त्रयो अस्य पादा द्वै शीर्षे सप्त हस्तासो अस्य
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश।
ॐ मुखं यः सर्व देवानाम हव्यभूक कव्यभूक तथा
पितृणा च नमस्तस्मै विष्णवे पावकात्मने।
ॐ आग्नेय शांडिल्य गोत्र मेषध्वज प्रांगमुख मम सम्मुखो भव।
इस मंत्र से गंध पुष्प अक्षता और नैवेद्य (थोड़ा सा गुड) चढ़ाये
फिर घी से हवं करे
ॐ भूः स्वाहा, इदं अग्नये न मम
ॐ भुवः स्वाहा, इदं वायवे न मम
ॐ स्वः स्वाहा, इदं सूर्याय न मम
ॐ अग्नये स्वाहा, इदं अग्नये न मम
ॐ धन्वन्तरये स्वाहा, इदं धन्वन्तरये न मम
ॐ विश्वेभ्यो देवेभ्यो स्वाहा, इदं विश्वेभ्यो देवेभ्यो न मम
ॐ प्रजापतये स्वाहा, इदं प्रजापतये न मम
ॐ अग्नये स्विष्टकृते स्वाहा, इदं अग्नये स्विष्टकृते न मम
ॐ देवकृत सैनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ मनुष्कृत सैनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ पितृकृत सैनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ आत्मकृत सैनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ एनस एनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ यच्चाहमेनो विद्वांश्चकार यच्चाविद्वांश्चकार सर्व सैनसो वयजमनसी स्वाहा, इदं अग्नये न मम
ॐ परब्रह्मणे परमात्मने नमः, उत्पत्ति स्थिति प्रलय कराय, ब्रह्म हरिहराय, त्रिगुणात्मने, सकल कौतुकानी दर्शय दर्शय, दत्तात्रेयाय नमः मंत्र तंत्र सिद्धिम कुरु कुरु स्वाहा
ॐ त्रयम्बकं यजामहे सुंगन्धिम पुष्टिवर्धनम उर्वारुकमिव बन्धनं मृत्योंमुक्षियमामृतात स्वाहा
ॐ सिद्धाय स्वाहा
ॐ नमो सिद्धाय सर्व अरिष्ट निवारनाय
सर्व कार्य सिद्ध कराय ॐ सिद्धाय स्वाहा
ॐ सिद्ध गणेशाय स्वाहा
ॐ सिद्ध सरस्वती माताय स्वाहा
ॐ सिद्धेश्वराय स्वाहा
ॐ सिद्धेश्वरी माताय स्वाहा
ॐ सिद्ध विष्णु देवाय स्वाहा
ॐ सिद्ध महालक्ष्मी माताय स्वाहा
ॐ सिद्ध दत्तात्रेयाय स्वाहा
ॐ सिद्ध गोरक्षनाथाय स्वाहा
ॐ सिद्ध स्वामी हरदासाय स्वाहा
ॐ सिद्ध गुरुदेवाय स्वाहा
ॐ सिद्ध कुलदेवताय स्वाहा
ॐ सिद्ध ग्राम देवताय स्वाहा
ॐ सिद्ध वास्तु देवताय स्वाहा
ॐ सिद्धाय स्वाहा
ॐ नमो सिद्धाय सर्व अरिष्ट निवारनाय
सर्व कार्य सिद्ध कराय ॐ सिद्धाय स्वाहा
ॐ नमो सिद्धाय सर्व समर्थाय
संसार सर्व दुःख क्षय कराय
सत्व गुण आत्मबल दायकाय, मनो वांछित फल प्रदायकाय
ॐ सिद्ध सिद्धेश्वराय स्वाहा
कुंजिका स्तोत्र और उसका मंत्र
इसके बाद अग्नि की पूजा करे, गंध अक्षत पुष्प दीप और नैवेद्य
और आखरी आहुति डाले
ॐ सप्त ते अग्ने समिधः सप्त जिव्हा सप्त ऋषय सप्त धाम प्रियाणी
सप्त होत्रा सप्तधा त्वा यजन्ति सप्त योनिरा पृणस्व घृतेन स्वाहा।
हाथ जोड़कर हवन कर्म गुरुदेव के चरणों में अर्पित करे
अनेन नित्य होम कर्मणा श्री परमेश्वर प्रियताम न मम।
इसके बाद आरती करे।
गणेश जी की आरती
देवी की आरती
गुरुदेव की आरती
ज्योत से ज्योत जगाओ....
ज्योत से ज्योत जगाओ सदगुरु !
ज्योत से ज्योत जगाओ।।
मेरा अन्तर तिमिर मिटाओ सदगुरु !
ज्योत से ज्योत जगाओ।।
हे योगेश्वर ! हे परमेश्वर !
हे ज्ञानेश्वर ! हे सर्वेश्वर !
निज कृपा बरसावो सदगुरु ! ज्योत से.....
हम बाऱक तेरे द्वार पे आये,
मंगऱ दरस दिखाओ सदगुरु ! ज्योत से....
शीश झुकाय करें तेरी आरती,
प्रेम सुधा बरसाओ सदगुरु ! ज्योत से....
साची ज्योत जगे जो हृदय में
सोऽहं नाद जगाओ सदगुरु ! ज्योत से....
अन्तर में युग युग से सोई,
चित शक्ति को जगाओ सदगुरु ! ज्योत से....
जीवन में श्रीराम अविनाशी,
चरणन शरण लगाओ सदगुरु ! ज्योत से...
सदस्यता लें
संदेश (Atom)